21.7.06

shunya
















(Anish Kapoor, Marsyas, Tate Modern, circa 2003)

१.०१.००२ \ अत्=एङ् गुणः
१.०१.००३ \ इको गुण-वृद्-धी
१.०१.००४ \ न धातुलोपे=आर्धधातुके
१.०१.००५ \ क्-ङ्-इति च
१.०१.००६ \ दीधी-वेवी=इटाम्
१.०१.००७ \ हलः=अनन्तराः संयोगः
१.०१.००८ \ मुख-नासिका-वचनः=अनुनासिकः
१.०१.००९ \ तुल्य=आस्य-प्रयत्नम् सवर्णम्
१.०१.०१० \ न=अच्=हलौ
१.०१.०११ \ ईत्=ऊत्-एत्=द्विवचनम् प्रगृह्यम्
१.०१.०१२ \ अदसो मात्
१.०१.०१३ \ शे
१.०१.०१४ \ निपात एक=अच्=अन्-आङ्
१.०१.०१५ \ ओत्
१.०१.०१६ \ सम्बुद्धौ शाकल्यस्य इतौ=अन्-आर्षे
१.०१.०१७ \ उञः
१.०१.०१८ \ ओं
१.०१.०१९ \ ईत्=ऊत्-औ च सप्तम्य्-अर्थे
(Panini, अष्टाध्यायी १, excerto de अष्टाध्यायी, 400 AC)

No comments:

Blog Archive